सामग्री पर जाएँ

विविक्तसेविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्तसेविन्¦ mfn. (-वी-विनी-वि) Solitary, retired, recluse, seeking or affect- ing solitude. E. विविक्त, सेविन् who serves or pursues.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्तसेविन्/ वि-विक्त---सेविन् ( Bhag. ) mfn. resorting to or seeking solitude

"https://sa.wiktionary.org/w/index.php?title=विविक्तसेविन्&oldid=269648" इत्यस्माद् प्रतिप्राप्तम्