विवृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृ [vivṛ], 5, 9 U.

To cover up, stop.

To open; स्वयं व्यवर्यन्त यथा तमो रवेः Bhāg.1.3.5; स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते Ku.4.26.

To unfold, disclose, reveal, show, display; द्वन्द्वानि भावं क्रियया विवव्रुः Ku.3.35; N.9.1; Bk.7.73; Śi.16.3.

To speak, utter; श्रवणकटु नृपाणामेकवाक्यं विवव्रुः R.6.85.

To teach, explain, expound; यस्मै मुनिर्बह्म परं विवव्रे Mv.2.43.

To spread; दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन् (परिमलम्) Bv.1.5.

to choose.

To unsheath a sword.

To part, comb (hair).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृ/ वि- (See. व्य्-ऊर्णु) P. A1. -वृणोति, -वृणुतेetc. (in later language A1. only intrans. or m. c. ; in वेदaor. often व्य्-आवर्, -आवो, -आवः; inf. -वरितुम्, or -वरीतुम्)to uncover , spread out , open , display , show , reveal , manifest RV. etc. ; to illumine (darkness) RV. ; to unsheath (a sword) VarBr2S. ; to part , comb (hair) HParis3. ; to explain , describe , comment upon MBh. Ka1v. etc. ; to cover , cover up , stop up MBh. Hariv. (perhaps always w.r. for पि-वृ= अपि-वृSee. ); pf. वि-ववार( S3is3. xix , 100 )= विवारयाम्-आस, जघान( Sch. )

"https://sa.wiktionary.org/w/index.php?title=विवृ&oldid=269797" इत्यस्माद् प्रतिप्राप्तम्