विवृक्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृक्ता, स्त्री, (वि + वृज + क्तः । स्त्रियां टाप् ।) दुर्भगा । इति भूरिप्रयोगः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृक्ता/ वि-वृक्ता f. a woman disliked or deserted by her husband (= दुर्-भगा) L. ( v.l. वि-विक्ताand वि-रिक्ता).

"https://sa.wiktionary.org/w/index.php?title=विवृक्ता&oldid=504488" इत्यस्माद् प्रतिप्राप्तम्