विवेकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेकी, [न्] पुं, (विवेकोऽस्यास्तीति । विवेक + इनिः ।) देवसेनराजपुत्त्रः । यथा, -- “देवसेनोऽपि केशिन्यां जनयामास पुत्त्रकान् । सप्त शृणुत तान् यूयं नामतः कीर्त्तितांस्तथा ॥ सुमना वसुदानश्च ऋतध्रग्यवनः कृती । नीलो विवेकीत्येते वै सर्व्वशास्त्रविशारदाः ॥” इति कालिकापुराणे भैरववंशानुकीर्त्तने ९० अध्यायः ॥ विचारकर्त्ता । इति मेदिन्यां विवेक- शब्दार्थदर्शनात् ॥ विवेकविशिष्टे, त्रि ॥ (यथा, मार्कण्डेये । ६६ । ३४ । “दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवे- किनः । दानानि च प्रयच्छन्ति पूर्णधर्म्मांश्च कुर्व्वते ॥”)

"https://sa.wiktionary.org/w/index.php?title=विवेकी&oldid=167033" इत्यस्माद् प्रतिप्राप्तम्