विवेचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेचनम्, क्ली, (वि + विच् + ल्युट् ।) विवेकः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे भविष्य- पर्व्वणि । ४३ । १८ । “विद्वद्भिर्गीयसे विष्णो त्वमेव जगतीपते । इच्छया सर्व्वमाप्नोषि दृष्टादृष्टविवेचनम् ॥” * ॥ निर्णयः । यथा, मनुः । ८ । २१ । “यस्य शूद्रस्तु कुरुते राज्ञो धर्म्मविवेचनम् । तस्य सीदति तद्राष्ट्रं पङ्केगौरिव पश्यतः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेचन¦ n. (-नं) Discrimination, judgment, distinguishing truth from falsehood. E. वि before विच् to judge, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेचनम् [vivēcanam] ना [nā], ना 1 Discrimination.

Discussion, consideration.

Settlement, decision.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेचन/ वि- mf( ई)n. discriminating , distinguishing BhP.

विवेचन/ वि- mf( ई)n. investigating , examining , treating critically Sa1h.

विवेचन/ वि- n. the act of discriminating or distinguishing (as truth from falsehood , reality from semblance) , the making a distinction Hariv. Ba1lar. Sarvad. (also f( आ). )

विवेचन/ वि- n. investigation , examination , discussion , critical treatment Mn. MBh. etc.

विवेचन/ वि- n. right judgement Pan5car.

"https://sa.wiktionary.org/w/index.php?title=विवेचन&oldid=270106" इत्यस्माद् प्रतिप्राप्तम्