सामग्री पर जाएँ

विवेचना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेचना स्त्री.
(वि + विच् + ल्युट् + टाप्) सूप (शूर्प) से अनाज (के दानों) को पछोरना, भा.श्रौ.सू. 6.6.26 (आग्रयण)। विवेष्ट्य (वि + वेष्ट् + ल्यप्) चोट करते हुए साफ करके, आप.श्रौ.सू. 16.4.3; = अनुमार्ष्टि (श.ब्रा. 6.4.1.8)। विवेष्ट्यति (वि + वेष्ट् + लट् प्र.पु.ए.व.) (कमल के पत्तों को) फैलाता या खोलता है, मा.श्रौ.सू. 6.1.1.24।

"https://sa.wiktionary.org/w/index.php?title=विवेचना&oldid=480267" इत्यस्माद् प्रतिप्राप्तम्