सामग्री पर जाएँ

विशद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशदः, पुं, (वि + शद् + अच् ।) श्वेतवर्णः । इत्यमरः ॥ (जयद्रथपुत्त्रः । यथा, भागवते । ९ । २१ । २३ । “बृहत्कायस्ततस्तस्य पुत्त्र आसीज्जयद्रथः । तत्सुतो विशदस्तस्य स्येनजित् समजायत ॥”)

विशदः, त्रि, (वि + शद् + अच् ।) विमलः । इति हेमचन्द्रः ॥ (यथा, रघुः । ४ । १८ । “प्रसादसुमुखे तस्मिन् चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत् समरसा द्वयोः ॥”) व्यक्तः । इति मेदिनी ॥ (यथा, रघुः । ८ । ३ । “विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥”) शुक्लगुणयुक्तः । इत्यमरः ॥ (उज्ज्वलः । यथा, माघे । ८ । ७० । “स्वच्छाम्भः स्नपनविधौतमङ्गमोष्ठ- स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीया- नाकल्पो यदि कुसुमेषुणा न शून्यः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशद पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।12।2।5

पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्. शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशद¦ पु॰ वि + शद--अच्।

१ शुभ्रवर्णे

२ तद्वति त्रि॰ अमरः।

३ विमले हेम॰।

४ व्यक्ते च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशद¦ mfn. (-दः-दा-दं)
1. Of a white colour.
2. Clear, pure, pellucid.
3. Evident, apparent, manifest.
4. Beautiful.
5. At ease. m. (-दः) White, the colour. E. वि, शद् to wither or perish, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशद [viśada], a.

Clear, pure, pellucid, clean, spotless; योगनिद्रान्तविशदैः पावनैरवलोकनैः R.1.14;19.39;8.3; प्रणयविशदां दृष्टिं वक्त्रे ददाति न शङ्किता Ratn.3.9; Ki.5.12.

White, of a pure white colour; निर्धौतहारगुलिकाविशदं हिमाम्भः R.5.7; Ku.1.44;6.25; Śi.9.26; Ki.4.23.

Bright, shining, beautiful; हिमव्यपायाद्विशदाधराणाम् Ku.3.33; ताम्बूलद्युतिविशदो विलासिनीनाम् Śi.8.7.

Clear, evident, manifest.

Calm, free from anxiety, at ease; जातो ममायं विशदः प्रकामम् (अन्तरात्मा) Ś.4.22; V.3.

Tender, soft (to the touch).

Skilled in; fit for; Mk.1,9.

दः The white colour.

A kind of smell (गन्ध); Mb.12.184.28 (com. विशदः शाल्यन्नादौ).

A kind of touch (स्पर्श); Mb.12.184.36. (com. विशदः उत्तमवस्त्रादेः). (विशदीकृ 8 U. 'to explain, make clear, illustrate.')

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशद/ वि-शद mf( आ)n. (prob. fr. 1. शद्)" conspicuous " , bright , brilliant , shining , splendid , beautiful , white , spotless , pure( lit. and fig. ; 700424 अम्ind. ) MBh. Ka1v. etc.

विशद/ वि-शद mf( आ)n. calm , easy , cheerful (as the mind , the eye , a smile) Ka1lid. S3is3. Ra1jat.

विशद/ वि-शद mf( आ)n. clear , evident , manifest , intelligible ( compar. -तर) Hariv. Mr2icch. Ra1jat.

विशद/ वि-शद mf( आ)n. tender , soft (to the touch ; as food , wind , odour) MBh. Sus3r.

विशद/ वि-शद mf( आ)n. ( ifc. )skilled or dexterous in , fit for Mr2icch. i , 9

विशद/ वि-शद mf( आ)n. endowed with Sus3r.

विशद/ वि-शद m. white (the colour) L.

विशद/ वि-शद m. N. of a king (the son of जयद्-रथ) BhP.

विशद/ वि-शद n. yellowish sulphurate of iron L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Jayadratha, and father of Senajit. भा. IX. २१. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚADA : A King who was the son of Jayadratha and father of King Senajit. (Bhāgavata, Skandha 9).


_______________________________
*10th word in left half of page 863 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विशद&oldid=437539" इत्यस्माद् प्रतिप्राप्तम्