विशाख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाखः, पुं, कार्त्तिकेयः । इत्यमरः ॥ (यथा, महाभारते । ३ । २३१ । ७ । “प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ॥”) घन्विनां वितस्त्यन्तरेण पादसंस्थानम् । इति भरतः ॥ याचकः । इति मेदिनीकरहेमचन्द्रौ ॥ पुनर्नवा । इति राजनिर्घण्टः ॥ (विगता शाखा यस्य । शाखाविहीने, त्रि । यथा, हरिवंशे । ४८ । ५२ । “कबन्धोऽवस्थितः संख्ये विशाख इव पादपः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाख पुं।

कार्तिकेयः

समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण

1।1।40।1।3

बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः। षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः। शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः। कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाख¦ पु॰ विशिष्टा शाखाऽस्य।

१ कार्त्तिकेये

२ धन्विनां वि-तस्त्यन्तरालपादावस्थाने अमरः।

३ पुनर्नवायां राजनि॰

४ याचके च मेदि॰।

५ स्कन्दांशजाते देवभेदे तन्नामनि-रुक्तिः मा॰ व॰

२२

६ अ॰ उक्ता यथा
“वज्रप्रहारात् स्कन्दस्यसजातः पुरुषोऽपरः। युवा काञ्चनसन्नाहः शक्तिधृग्दिव्य-कुण्डलः। यद्वज्रवेशनाज्जातो विशाखस्तेन कीर्त्तितः”।

६ स्कन्दानुजभ्रातरि
“अग्नेः पुत्रः कुमारस्तु श्रीमान्शरवनालयः। तस्य शाखो विशाखश्च नैगमे यश्चपृष्ठजः” भा॰ आ॰

६६ अ॰।

७ शिवे भा॰ आ॰

१७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाख¦ mfn. (-खः-खा-खं) Branchless. m. (-खः)
1. KA4RTIKE4YA.
2. An attitude in shooting, standing with the feet a span apart.
3. A solicitor, a petitioner, a beggar.
4. A spindle. f. (-खा)
1. The six- teenth lunar asterism, figured by a festoon, and containing four, or according to some, two stars.
2. A cucurbitaceous plant, (Mo- mordica charantia.) E. वि without, शाख a branch; or विशाखा the asterism, (by which personified the god was cherished,) अण् aff., and the vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाखः [viśākhḥ], 1 N. of Kārtikeya; वक्षो विशाखविशिखव्रण- लाञ्छितं मे Mv.2.38.

An attitude in shooting (in which the archer stands with the feet a span apart).

A beggar, petitioner.

A spindle.

N. of Śiva.

N. of a god, frequently mentioned by Paṇini and Patañjali along with Skanda; e. g. see Mbh. on P.VI.3.26, VIII.1.15. -a. also विशाखक; Branched, forked. -Comp. -जः the orange tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाख/ वि--शाख mf( आ)n. ( वि-; once वि-साखAV. xix , 7 , 3 )branched , forked AV. TS. Gr2S3rS.

विशाख/ वि--शाख mf( आ)n. branchless Hariv.

विशाख/ वि--शाख mf( आ)n. handless ib.

विशाख/ वि--शाख mf( आ)n. born under the constellation विशाखाPa1n2. 4-3 , 34

विशाख/ वि--शाख m. a beggar L.

विशाख/ वि--शाख m. a spindle L.

विशाख/ वि--शाख m. a partic. attitude in shooting L.

विशाख/ वि--शाख m. Boerhavia Procumbens L.

विशाख/ वि--शाख m. N. of स्कन्दMBh.

विशाख/ वि--शाख m. a manifestation of स्कन्द(regarded as his son) ib. Hariv. VarBr2S. etc.

विशाख/ वि--शाख m. N. of a demon dangerous to , children (held to be a manifestation of -Sk स्कन्द) Sus3r. S3a1rn3gS. Hcat.

विशाख/ वि--शाख m. of शिवMBh.

विशाख/ वि--शाख m. of a देवर्षिib.

विशाख/ वि--शाख m. of a दानवKatha1s.

विशाख/ वि--शाख m. of a दश-पूर्विन्and other persons Bhadrab. Ra1jat. etc.

विशाख/ वि--शाख m. = विशाख-दत्तbelow L.

विशाख/ वि--शाख n. a fork , ramification Gobh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son (brother वा। प्।, वि। प्।) of Skanda: an अम्श of Skanda-वा। प्। [a son of Agni (ब्र्। and म्। प्।)]; फलकम्:F1:  Br. III. 3. २५; M. 5. २६. वा. ५३. १०४; ६६. २४; १०१. २८०. Vi. I. १५. ११५.फलकम्:/F from him originated the planet सूर्य; फलकम्:F2:  Br. II. २४. १२९.फलकम्:/F an epithet of कुमार; फलकम्:F3:  M. १५९. 3.फलकम्:/F commander. फलकम्:F4:  Ib. २३०. 7.फलकम्:/F
(II)--a Mt. on the south of the मानस; फलकम्:F1:  वा. ३६. २३;फलकम्:/F tem- ple of Guha at. फलकम्:F2:  Ib. ३९. ५५.फलकम्:/F
(III)--when the sun is in विशाख, fourth अम्श, the moon is then at the head of कृत्तिका. वा. ५०. १९६; Br. II. २१. १४५; Vi. II. 8. ७६-7.
(IV)--is Skanda. भा. VI. 6. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚĀKHA I : One of the three brothers of Skanda- deva. The other two were Śākha and Naigameya. There is a story regarding them in Mahābhārata, Śānti Parva, as follows:--

Skandadeva approached his father Śiva. At that time Śiva, Pārvatī, Agni and Gaṅgā, all wished in their minds that Skanda should come to him or her. Understanding the desire of each, by Yogabala (the power obtained by union with the Universal Soul) Skanda divided himself into four persons, Skanda, Viśākha, Śākha and Naigameya and went to each of them respectively and fulfilled their desire. (For further details see under Subrahmaṇya).


_______________________________
*11th word in left half of page 863 (+offset) in original book.

VIŚĀKHA II : A hermit. Mention is made in M.B. Sabhā Parva, Chapter 7, Stanza 19, that this hermit stays in the palace of Indra, glorifying him.


_______________________________
*12th word in left half of page 863 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाख वि.
(तने से) अंकुरित होने वाला, मा.श्रौ.सू. 1.1.1.34; पु. (न.) दर्भपत्र का द्वैधीभाव, आप.श्रौ.सू. 1.3.11; ‘औदुम्बरी’ खम्भे के शीर्ष पर द्वैधीभाव भी, जहाँ एक स्वर्ण-खण्ड बाँधा जाता है और आज्य की एक आहुति दी जाती है, 11.1०.4 (तृतीय, उपसद्, सोम०)।

"https://sa.wiktionary.org/w/index.php?title=विशाख&oldid=480271" इत्यस्माद् प्रतिप्राप्तम्