विशाखा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाखा, स्त्री, कठिल्लकः । इति मेदिनी ॥ अश्वि- न्यादिसप्तविंशतिनक्षत्रान्तर्गतषोडशनक्षत्रम् । तत्पर्य्यायः । राधा २ । इत्यमरः ॥ “विशाखे द्वे । ‘पत्न्योर्मध्यगतस्तत्र सुग्रीवः प्लवगेश्वरः । विशाखयोर्मध्यगतः संपूर्ण इव चन्द्रमाः ॥’ इति रामायणम् ॥ अतएव द्वित्वमुचितं किन्तु एकतारापेक्षया एकवचनमिहोक्तम् ।” इति भरतः ॥ तस्या- रूपं तोरणाकारचतुस्तारामयम् । इति मुहूर्त्त- चिन्तामणिः ॥ “तोरणाकृतिनि पञ्चतारके तारकेशवदने विशाखभे । तन्वि यान्ति विबुधाध्वमध्यगे कुम्भतो रसभुजाः कलाः प्रिये ॥” दं । ० । २६ । इति कालिदासकृतरात्रिलग्ननिरू- पकग्रन्थः ॥ अस्या अधिदेवते शक्राग्नी । इयं मिश्रगणान्तर्गता । इति ज्योतिस्तत्त्वम् ॥ * ॥ तत्र जातफलम् । “सदानुरक्तो विविधक्रियायां सुवर्णकारैरपि सख्यमेति । यस्य प्रसूतौ च भवेत् विशाखा सखा न कस्यापि भवेत् प्रसूतः ॥” इति कोष्ठीप्रदीपः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाखा स्त्री।

विशाखा-नक्षत्रम्

समानार्थक:राधा,विशाखा

1।3।22।1।2

राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया। समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाखा¦ स्त्री विशिष्टा शाखा प्रकारो यस्याः।

१ बहुल-नक्षत्रात्मकेऽश्विन्यवधिके षोडशे नक्षत्रे अमरः।
“विशा-खयोर्मध्यगतः सम्पूर्ण इव चन्द्रमा” रामा॰ प्रयोगात्तस्य द्विवचनान्ततेत्यन्ये।
“बहुपुत्रो विशिखासु” भा॰अ॰

९ उक्तेर्बहत्वं बहुतारत्मकत्वेनेति बोध्यम्। अदोषाशब्दे

४९

७ पृ॰ दृश्यम्।

२ कठिल्लके मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाखा [viśākhā], (usually in the dual) N. of the 16th lunar mansion consisting of two stars; किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते Ś.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाखा/ वि--शाखा f. a species of plant Ka1tyS3r. ( दूर्वाgrass Comm. ; = कठिल्लकL. )

विशाखा/ वि--शाखा f. (also du. or pl. )the 14th (later 16th) lunar asterism (figured by a decorated arch and containing four or originally two stars under the regency of a dual divinity , इन्द्रand अग्नि; it is probably to be connected with the quadrangle of stars ? , ? , ? , ? Librae ; See. नक्षत्र) AV. etc.

विशाखा/ वि--शाखा f. N. of a woman Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a constellation: श्राद्ध performance on that day leads to birth of sons. Br. III. १८. 8; वा. ६६. ५०; ८२. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Viśākhā : f. (sg., du., pl.): Name of a nakṣatra.


A. Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that if one gave to Brāhmaṇas under the constellation Viśākhā a bull, a milch cow, a cart supplied with an iron yoke (? or a four-cornered covering ?) and filled with grain and clothes, he satisfied the manes and the gods and enjoyed infinite bliss after death; he met with no adversities, went to heaven, obtained by giving this gift as prescribed the desired means of maintenance, and he certainly never experienced sufferings of the hell and similar places (viśākhāyām anaḍvāhaṁ dhenum dattvā ca dugdhadām/saprāsaṅgaṁ ca śakaṭaṁ sadhānyaṁ vastrasaṁyutam//… dattvā yathoktaṁ viprebhyo vṛttim iṣṭāṁ ca vindati/narakādīṁś ca saṁkleśān nāpnotīti viniścayaḥ) 13. 63. 19-21 (unknown commentator: saprāsaṅgaṁ lohayugādiyuktam ity arthaḥ, see Editor's note on the stanza, Vol. 17, p. 1080; Nī., however, on Bom. Ed. 13. 64. 19: prāsaṅgo dhānyādipidhānayogyaṁ caturasram);

(2) śrāddha: Nārada told Devakī (13. 89. 1) that one who desired to give an offering to the manes (pitryam īhan) under the Viśākhās (viśākhāsu) obtained many sons 13. 89. 8.


B. Omens: Among the omens noticed by Vyāsa before the start of the war and reported to Dhṛtarāṣṭra there was one according to which the planets Bṛhaspati and Śanaiścara were stationed near the two Viśākhās (viśākhayoḥ) and they stayed in that position for a year (for the citation and Nī.'s commentary see Bṛhaspati ).


C. Simile:

(1) Karṇa's face, adorned with the kuṇḍalas on two sides shone like the moon stationed between the two Viśākhā stars (viśākhayor madhyagataḥ śaśīva) 3. 285. 11;

(2) also the head of the Pāṇḍya king 8. 15. 42.


_______________________________
*1st word in right half of page p269_mci (+offset) in original book.

previous page p268_mci .......... next page p270_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Viśākhā : f. (sg., du., pl.): Name of a nakṣatra.


A. Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that if one gave to Brāhmaṇas under the constellation Viśākhā a bull, a milch cow, a cart supplied with an iron yoke (? or a four-cornered covering ?) and filled with grain and clothes, he satisfied the manes and the gods and enjoyed infinite bliss after death; he met with no adversities, went to heaven, obtained by giving this gift as prescribed the desired means of maintenance, and he certainly never experienced sufferings of the hell and similar places (viśākhāyām anaḍvāhaṁ dhenum dattvā ca dugdhadām/saprāsaṅgaṁ ca śakaṭaṁ sadhānyaṁ vastrasaṁyutam//… dattvā yathoktaṁ viprebhyo vṛttim iṣṭāṁ ca vindati/narakādīṁś ca saṁkleśān nāpnotīti viniścayaḥ) 13. 63. 19-21 (unknown commentator: saprāsaṅgaṁ lohayugādiyuktam ity arthaḥ, see Editor's note on the stanza, Vol. 17, p. 1080; Nī., however, on Bom. Ed. 13. 64. 19: prāsaṅgo dhānyādipidhānayogyaṁ caturasram);

(2) śrāddha: Nārada told Devakī (13. 89. 1) that one who desired to give an offering to the manes (pitryam īhan) under the Viśākhās (viśākhāsu) obtained many sons 13. 89. 8.


B. Omens: Among the omens noticed by Vyāsa before the start of the war and reported to Dhṛtarāṣṭra there was one according to which the planets Bṛhaspati and Śanaiścara were stationed near the two Viśākhās (viśākhayoḥ) and they stayed in that position for a year (for the citation and Nī.'s commentary see Bṛhaspati ).


C. Simile:

(1) Karṇa's face, adorned with the kuṇḍalas on two sides shone like the moon stationed between the two Viśākhā stars (viśākhayor madhyagataḥ śaśīva) 3. 285. 11;

(2) also the head of the Pāṇḍya king 8. 15. 42.


_______________________________
*1st word in right half of page p269_mci (+offset) in original book.

previous page p268_mci .......... next page p270_mci

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाखा स्त्री.
एव चान्द्र गृह = नक्षत्र का नाम, भा.श्रौ.सू. 5.1.17। वियूष् विशाखा 364 विशास्ति (वि + शास् + लट् प्र.पु.ए.व.) पशु को विच्छिन्न करता है, पशु का विच्छेदन करता है, भा.श्रौ.सू. 7.11.16 (तुल. अवद्यति, पकाये गये अंगों के अंशों को काटता है)।

"https://sa.wiktionary.org/w/index.php?title=विशाखा&oldid=504492" इत्यस्माद् प्रतिप्राप्तम्