विशारद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशारदः, त्रि, विद्वान् । (यथा, मनुः । ७ । ६३ । “दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् ॥”) प्रगल्भः । इत्यमरः ॥ प्रसिद्धः । इति हारा- वली ॥ श्रेष्ठः । इत्यजयपालः ॥ वकुले, पुं । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशारद वि।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

3।3।95।2।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

विशारद वि।

सुप्रगल्भः

समानार्थक:विशारद

3।3।95।2।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशारद¦ पु॰ विशालं ददाति दा--क लस्य रः।

१ बकुलवृक्षे

२ क्षुद्रदुरालभायां स्त्री राजनि॰।

३ पण्डिते पु॰

४ प्रगल्भंत्रि॰ अमरः

५ श्रेष्ठे च त्रि॰ अजयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशारद¦ mfn. (-दः-दा-दं)
1. Learned, wise.
2. Confident, bold, pre- suming.
3. Famous, celebrated. E. विशाल great, extensive, (fame, &c.) and दा to give, aff. क, the ल changed to र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशारद [viśārada], a.

Clever, skilful, or proficient in, versed in, conversant with (usually in comp.); नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः Bg.1.9; मधुतानविशारदाः R.9.29;8.17.

Learned, wise.

Famous, celebrated.

Bold, confident.

Beautifully autumnal.

Lacking the gift of speech. -दः The Bakula tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशारद/ वि--शारद mf( आ)n. experienced , skilled or proficient in , conversant with( loc. or comp. ; 693586 -त्वn. Pan5cad. ) Mn. MBh. etc.

विशारद/ वि--शारद mf( आ)n. learned , wise W.

विशारद/ वि--शारद mf( आ)n. clever (as a speech) BhP.

विशारद/ वि--शारद mf( आ)n. of a clear or serene mind Lalit.

विशारद/ वि--शारद mf( आ)n. famous , celebrated W.

विशारद/ वि--शारद mf( आ)n. beautifully autumnal Va1s.

विशारद/ वि--शारद mf( आ)n. lacking the gift of speech ib.

विशारद/ वि--शारद mf( आ)n. bold , impudent ib.

विशारद/ वि--शारद mf( आ)n. = श्रेष्ठL.

विशारद/ वि--शारद m. Mimusops Elengi Kir. Sch.

विशारद/ वि--शारद m. N. of an author and of another person Cat.

विशारद/ वि-शारद See. p. 952 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=विशारद&oldid=504493" इत्यस्माद् प्रतिप्राप्तम्