विशालता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालता, स्त्री, (विशालस्य भावः । विशाल + तल् ।) पार्श्वविस्तारः । ओसार इति ख्यातः ॥ तत्पर्य्यायः । परिणाहः २ । इत्यमरः ॥ (यथा, बृहत्संहितायाम् । ४ । ८ । “उन्नतमीषच्छृङ्गं नौसंस्थाने विशालता चोक्ता ॥”) सामान्यविशालत्वम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालता स्त्री।

विस्तारः

समानार्थक:परिणाह,विशालता,विस्तार,विग्रह,व्यास

2।6।114।2।5

स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः। दैर्घ्यमायाम आरोहः परिणाहो विशालता॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालता¦ स्त्री विशालस्य भावः तल्।

१ पार्श्वविस्तारे अमरः

२ वृहत्त्वे शब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालता¦ f. (-ता)
1. Width, breadth.
2. Magnitude, bulk.
3. Eminence, distinction. E. विशाल large, तल् aff. of the abstract; also विशालत्व n. (-त्वं) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालता [viśālatā] त्वम् [tvam], त्वम् 1 Greatness, magnitude.

Eminence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालता/ विशाल--ता f. great extent , greatness S3is3.

विशालता/ विशाल--ता f. eminence , distinction W.

"https://sa.wiktionary.org/w/index.php?title=विशालता&oldid=270513" इत्यस्माद् प्रतिप्राप्तम्