विशिख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिखः, पुं, (विशिष्टा शिखा यस्य ।) शर- वृक्षः । इति राजनिर्घण्टः ॥ बाणः । इत्यमरः ॥ (यथा, भागवते । ४ । १७ । १३ । “सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥”) तोमरः । इति मेदिनी ॥ (विगता शिखा यस्य ।) शिखारहिते, त्रि ॥ यथा, -- “विशिखोऽनुपवीती च कृतं कर्म्म न तत् कृतम् ॥” इति स्मृतिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिख पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।86।2।3

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिख¦ पु॰ विशिष्टा विगता वा शिखा यस्य प्रादि॰ ब॰।

१ शरवृक्षे राजनि॰।

२ वाणे अमरः।

३ तोमरे च मेदि॰।

४ शिखारहिते त्रि॰।

५ खनित्र्यां

६ नालिकायाम

७ रथ्यायाञ्च स्त्री॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिख¦ m. (-खः)
1. An arrow.
2. An iron crow.
3. A kind of reed. f. (-खा)
1. A spade, a hoe.
2. A highway, a broad or carriage road.
3. A very minute arrow, a sort of needle or spindle.
4. A barber's wife.
5. A sick room, or the dwelling of the sick. E. वि implying possessed of, &c., and शिखा a crest.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिख [viśikha], a. Crownless, crestless, pointless.

खः An arrow; माधव मनसिजविशिखभयादिव भावनया त्वयि लीना Gīt.4; R.5.5; Mv.2.38.

A kind of reed.

An iron crow.

(In Math.) A versed sine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिख/ वि--शिख (or वि-श्) mfn. devoid of the top-knot or tuft of hair (left on the head after tonsure) VS. AV. Hcat.

विशिख/ वि--शिख mfn. bald , unfeathered (as an arrow) RV.

विशिख/ वि--शिख mfn. pointless , blunt (as an arrow) R.

विशिख/ वि--शिख mfn. flameless (as fire) R.

विशिख/ वि--शिख mfn. tailless (as a comet) VarBr2S.

विशिख/ वि--शिख mfn. weak (?) MW.

विशिख/ वि--शिख m. an arrow (in general) MBh. Ka1v. etc.

विशिख/ वि--शिख m. a spear , javelin L.

विशिख/ वि--शिख m. an iron crow W.

विशिख/ वि--शिख m. a versed sine (= शर) Gan2it.

विशिख/ वि--शिख m. a sort of शरor reed MW.

विशिख/ वि-शिख etc. See. p. 952 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शुकी and गरुड. Br. III. 7. ४५०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚIKHA : A King of the birds. It is stated in Brahmāṇḍa Purāṇa, that Viśikha was one of the sons born to Garuḍa by Śukī.


_______________________________
*16th word in right half of page 863 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विशिख&oldid=437559" इत्यस्माद् प्रतिप्राप्तम्