विशिखा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिखा, स्त्री, खनित्री । रथ्या । (यथा, माघे । १५ । १७ । “विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ॥”) नालिका । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिखा स्त्री।

ग्राममध्यमार्गः

समानार्थक:रथ्या,प्रतोली,विशिखा

2।2।3।1।3

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्. प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिखा [viśikhā], 1 A spade.

A spindle.

A needle or pin.

A minute arrow.

A highway; विशिखायां सौवर्णिकप्रचारः Kau. A.2; Śi.15.7.

A barber's wife.

A sick-room.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिखा/ वि--शिखा ( आ) f. a little shovel , spade , hoe W.

विशिखा/ वि--शिखा f. a small arrow ib.

विशिखा/ वि--शिखा f. a sort of pin or needle ib.

विशिखा/ वि--शिखा f. a spindle ib.

विशिखा/ वि--शिखा f. a passage , road , street Sus3r. Hcar.

विशिखा/ वि--शिखा f. a barber's wife L.

विशिखा/ वि--शिखा f. = नलिकाor नालिकाL.

विशिखा/ वि--शिखा f. a sickroom or the dwelling of the sick W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a gem. M. २१८. ३५.

"https://sa.wiktionary.org/w/index.php?title=विशिखा&oldid=437560" इत्यस्माद् प्रतिप्राप्तम्