विशिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिष्टः, त्रि, (वि + शिष् + क्तः । यद्बा, शास + क्तः ।) युक्तः । यथा । हस्तानक्षत्रगङ्गा- रूपगुणद्वयविशिष्टदशमीविधेर्यस्मिन् अहनि तल्लाभस्तत्र स्नानम् । इति तिथ्यादितत्त्वे स्मार्त्त- भट्टाचार्य्यलिखनम् ॥ विशेषेण शिष्टश्च ॥ (यथा, हितोपदेशे । “समैश्च समतां याति विशिष्टैश्च विशिष्टताम् ॥”)

विशिष्टः, पुं, विष्णुः । यथा । विशिष्टः शिष्टकृत् शुचिः । इति तस्य सहस्रनामस्तोत्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिष्ट¦ त्रि॰ वि + शिष--क्त।

१ युक्ते

२ विलक्षणे

३ विशेषणयुक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Endowed with, possessed of, having inherent or attached to.
2. Excellent, superior, distinguished.
3. Especial, peculiar.
4. Having distinctive and exclusive properties. E. वि before शिष् to tell qualities, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिष्ट [viśiṣṭa], p. p.

Distinguished, distinct.

Particular, special, peculiar, distinctive.

Characterized by, endowed with, possessed of, having.

Superior, best (of all), eminent, excellent, choice; विविष्टानि स्वकर्मसु Ms.1.8; विशिष्टाया विशेषेण संगमो गुणवान् भवेत् Mb. -ष्टः N. of Viṣṇu. -Comp. -अद्वैतवादः a doctrine of Rāmānuja which regards Brahman and Prakṛiti as identical and real entities. -कुल a. descended from an excellent race. -बुद्धिः f. a distinguishing knowledge, differentiation. -वर्ण a. of an eminent or excellent colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिष्ट/ वि-शिष्ट mfn. distinguished , distinct , particular , peculiar MBh. Ra1jat. Sarvad.

विशिष्ट/ वि-शिष्ट mfn. characterized by( instr. or comp. ) Ma1rkP. Veda7ntas.

विशिष्ट/ वि-शिष्ट mfn. pre-eminent , excellent , excelling in or distinguished by( loc. , instr. adv. in तस्, or comp. ) , chief or best among( gen. ) , better or worse than( abl. or comp. ) Mn. MBh. etc.

विशिष्ट/ वि-शिष्ट m. N. of विष्णुMBh.

"https://sa.wiktionary.org/w/index.php?title=विशिष्ट&oldid=270691" इत्यस्माद् प्रतिप्राप्तम्