विशिष्टाद्वैत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिष्टाद्वैत¦ न॰ रामानुजाद्युक्ते प्रकृतिविशिष्टस्य ब्रह्मणो-ऽद्वयत्वे। रामानुजशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशिष्टाद्वैत/ वि-शिष् n. See. below

विशिष्टाद्वैत/ विशिष्टा n. " qualified non-duality " , the doctrine that the spirits of men have a qualified identity with the one Spirit(See. रामा-नुज) RTL. 119 etc.

"https://sa.wiktionary.org/w/index.php?title=विशिष्टाद्वैत&oldid=270751" इत्यस्माद् प्रतिप्राप्तम्