विशुद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्धम्, त्रि, विशेषेण शुद्धम् । तत्पर्य्यायः । उज्ज्व- लम् २ विमलम् ३ विशदम् ४ वीध्रम् ५ अव- दातम् ६ अनाविलम् ७ शुचिः ८ । इति हेम- चन्द्रः ॥ निभृतम् । सत्यम् । इत्यजयपालः ॥ षट्चक्रान्तर्गतपञ्चमचक्रम् । तत्तु कण्ठस्थं अका- रादिषोडशस्वरयुक्तधूम्रवर्णषोडशदलपद्मम् । तन्मध्ये शिव आकाशश्चास्ति । यथा, -- “तदूर्द्धन्तु विशुद्धाख्यं दलषोडशपङ्कजम् । स्वरैश्च षोडशैर्युक्तं धूम्रवर्णैर्महत्प्रभम् । विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम् ॥” इति तन्त्रम् ॥ अगस्त्यसंहितायाम् । अकारादिषोडशस्वरान् सबिन्दून् षोडशदलकपले कण्ठमूले न्यसेत् । विशुद्धे षोडशदले धूम्राभे स्वरभूषिते । इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्ध¦ त्रि॰ वि + शुध--क्त।

१ दोषरहिते,

२ विशदे च। तन्त्रोक्ते कण्ठस्थे

३ चक्रभेदे चक्रशब्दे

२८

०८ पृ॰ दृश्यम

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Pure, purified, clean, cleansed, free from vice [Page673-a+ 60] or fault.
2. Pious, virtuous.
3. Humble, modest, compliant.
4. Corrected. E. वि intensitive prefix, शुध् to be pure or clean, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्ध [viśuddha], a.

Purified, cleansed.

Pure, free from vice, sin, or imperfection.

Spotless, stainless.

Correct, accurate.

Virtuous, pious, straightforward; विशुद्धमुग्धः कुलकन्यकाजनः Māl.7.1.

Humble. -द्धम् A kind of mystical circle (चक्र) in the body. -Comp. -धिषणा, -धी a. having the mind purified. -प्रकृति a. of virtuous disposition. -सत्त्व a. of a pure character.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्ध/ वि-शुद्ध mfn. completely cleansed or purified (also in a ritual sense) , clean , clear , pure( lit. and fig. ) Mn. MBh. etc.

विशुद्ध/ वि-शुद्ध mfn. free from vice , virtuous , honest MBh. Ka1v. etc.

विशुद्ध/ वि-शुद्ध mfn. brilliantly white (as teeth) R2itus.

विशुद्ध/ वि-शुद्ध mfn. thoroughly settled or established or fixed or determined or ascertained ib.

विशुद्ध/ वि-शुद्ध mfn. ( ifc. )one who has gone through or thoroughly completed( उपदेश-व्) Ma1lav.

विशुद्ध/ वि-शुद्ध mfn. cleared i .e. exhausted , empty (as a treasury) Ra1jat.

विशुद्ध/ वि-शुद्ध mfn. (in alg. ) subtracted Gol.

विशुद्ध/ वि-शुद्ध n. a kind of mystical circle in the body(See. चक्रand वि-शुद्धि-च्)

"https://sa.wiktionary.org/w/index.php?title=विशुद्ध&oldid=504495" इत्यस्माद् प्रतिप्राप्तम्