विशुद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्धिः, स्त्री, (वि + शुध + क्तिन् ।) समः । शोधनम् । इति विश्वः ॥ “सर्व्वकर्म्मण्युपादेया विशुद्धिश्चन्द्रतारयोः ॥” इति ज्योतिषम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्धि¦ स्त्री॰ वि + शुध--क्तिन्।

१ शोधने

२ दोषराहित्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्धि¦ f. (-द्धिः)
1. Purity, purification.
2. Equality, similarity.
3. Re- moval of doubt.
4. Correctness.
5. In Algebra, a subtractive quantity. E. वि before शुद्धि purity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्धिः [viśuddhiḥ], f.

Purification; तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये Ku.5.79; उपविश्यासने युञ्ज्याद्योगमात्म- विशुद्धये Bg.6.12; Ms.6.69;11.53.

Purity, complete purity; हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा R.1.1;12.48.

Correctness, accuracy.

Rectification, removal of error.

Similarity, equality.

(In alg.) A subtractive quantity.

Expiation, atonement; इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् Ms.11.89.

Settlement (of a debt).

Perfect knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशुद्धि/ वि-शुद्धि f. complete purification , purity (also fig. ). holiness , virtue Mn. MBh. etc.

विशुद्धि/ वि-शुद्धि f. rectification , removal of error or doubt W.

विशुद्धि/ वि-शुद्धि f. settlement (of a debt) , Sa1m2khyak. Sch.

विशुद्धि/ वि-शुद्धि f. retribution , retaliation(See. वैर-व्)

विशुद्धि/ वि-शुद्धि f. perfect knowledge BhP.

विशुद्धि/ वि-शुद्धि f. (in alg. ) a subtractive quantity , Bi1jag.

विशुद्धि/ वि-शुद्धि f. = समL.

"https://sa.wiktionary.org/w/index.php?title=विशुद्धि&oldid=504496" इत्यस्माद् प्रतिप्राप्तम्