सामग्री पर जाएँ

अन्वेषणपरिणामाः

  • ताज(जि)क¦ न॰ नीलकण्ठादिप्रणीते वर्षलग्नज्ञानादिनिरू-पके ज्योतिषग्रन्थभेदे। “न स्याच्छुभं क्वचन ताज(जि)-कशास्त्रगीतम्” नील॰ ता॰। ताजक n. N. of certain astronomical...
    २ KB (६१ शब्दाः) - १४:५४, २१ मार्च् २०१६
  • धातुःसमो-स्थिरश्च। क्रुरः प्रतीचीतुवरोऽतिवृद्धोऽकरः क्षितीट्दीर्घसुनीललौहम्”। नील॰ ताज॰। “मन्दोऽलस्{??}Hकपिलकुन्तलदीर्घगात्रः स्थूलद्विजः परुषरोमक-चोनिलात्मा” वृहज्जा॰।...
    ८ KB (३९० शब्दाः) - १३:२६, २ मे २०१७
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्