सामग्री पर जाएँ

अन्वेषणपरिणामाः

  • पुमान्नारीं भूरिवैगुण्यशङ्कया ॥” “स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् । वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी ॥ शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयः...
    ११ KB (६४२ शब्दाः) - १३:०३, २ मे २०१७
  • पुमान्नारीं भूरिवैगुण्यशङ्कया ॥” “स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् । वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी ॥ शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयः...
    १७ KB (१,०५९ शब्दाः) - १३:०३, २ मे २०१७
  • उश॰। “मेध्या रहोगता नारी स्त्री मुखेशुचिचारिणी। स्पर्शने तु न दुष्यन्ति वातो गन्धोरसःस्त्रियः। स्त्रीणां मुखरसश्चैव गन्धोनिश्वास एव च। मु-खतोगौरमेध्यास्यान्...
    ९१ KB (२,९९८ शब्दाः) - १०:२७, २ मे २०१७
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्