अन्वेषणपरिणामाः

  • -समास (dual) details and the aggregate; आयव्ययौ च व्याससमासाभ्यामाचक्षीत Kau. A.2.9. व्यास/ व्य्-आस m. severing , separation , division Sarvad. व्यास/...
    ४१ KB (५,२१० शब्दाः) - १३:२४, २ मे २०१७
  • ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थञ्चार्पयेन्नृप । य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥” इति तिथ्यादितत्त्वम् ॥ गोलस्य मध्यरेखा । यथा, -- “व्यासे भनन्दाग्निहते...
    ८ KB (५०६ शब्दाः) - ११:००, २१ मार्च् २०१६
  • चापान्तरस्य जीवा स्यात् तयोरन्तरसंमिता। अन्यज्यासाधने सम्यगियं ज्याभावनोदिता। समास-भावना चैका तथान्यान्तरभावना। आद्यज्याचाप-भागानां प्रतिभागज्यकाविधिः। या ज्यानुपाततः...
    २८ KB (९६८ शब्दाः) - १४:१८, २१ मार्च् २०१६
  • of any word capable of separation (such words are कृदन्तs , तद्धितs , all समासs or compound words , एकशेषs , and all derivative verbs like desideratives...
    २४ KB (२,०८५ शब्दाः) - १३:१४, २ मे २०१७
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्