विशेषक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषकः, पुं क्ली, (विशेष एव । स्वार्थे कन् ।) ललाटकृततिलकः । इत्यमरः ॥ (यथा, माघे । ३ । ६३ । “विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ॥”) तिलकवृक्षे, पुं । इति राजनिर्घण्टः ॥ (क्ली, पद्यविशेषः । स तु त्रिभिः श्लोकैरन्वितश्चेत् तदा भवति । यथा, -- “द्वाभ्यान्तु युग्मकं प्रोक्तं त्रिभिः श्लोकैर्विशेष- कम् ॥”) विशेषयितरि, त्रि । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषक पुं-नपुं।

ललाटकृततिलकम्

समानार्थक:तमालपत्र,तिलक,चित्रक,विशेषक,अपाङ्ग

2।6।123।1।4

तमालपत्रतिलकचित्रकाणि विशेषकम्. द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम्.।

 : कुङ्कुमम्

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषक¦ पुंन॰ विशेषयति वि + शिष--णिच्--ण्वुल्।

१ ललाट-कृते तिलके अमरः।

२ विशेषकर्त्तरि त्रि॰ मेदि॰
“त्रिभि-र्ज्ञेयं विशेषकम्” इत्युक्ते एकवाक्यतापन्ने

३ श्लोकत्रयेन॰।

४ तिलवृक्षे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषक¦ mfn. (-कः-का-कं) Discriminative, distinguishing, attributive, characteristic. mn. (-कः-कं)
1. A mark on the forehead made with Sandal, &c. and worn either as an ornament or sectarial distinc- tion.
2. An attribute, a predicate.
3. An arrangement of poetical composition. E. वि before, शिष् to attribute or distinguish, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषक [viśēṣaka], a.

Distinguishing, distinctive.

Restrictive; ननु विशेषकः शब्दः श्रूयते ब्रह्मवर्चसकमिति । नैष विशेषकः । उपाधिकर एषः । ŚB. on MS.4.3.2.

कः, कम् A distinguishing feature or characteristic, an attribute.

A discriminative or distinguishing quality.

A mark on the forehead with sandal, saffron &c.

Drawing lines of painting on the face and person with coloured unguents and cosmetics; प्रत्याख्यातविशेषकं कुरबकं श्यामाव- दातारुणम् M.3 5; स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु Ku.3.33; R.9.29; Śi.3.63;1.84. -कः A particular form of speech; cf. विशेषोक्ति. -कम् A group of three stanzas forming one grammatical sentence; द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् ॥.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषक/ वि-शेषक mfn. ( ifc. )= वि-शेष, distinction , difference Bha1sha1p.

विशेषक/ वि-शेषक mfn. distinguishing , qualifying , specifying L.

विशेषक/ वि-शेषक mn. a mark on the forehead (made with sandal etc. ) R. Ma1lav. Katha1s. (See. पत्त्रव्)

विशेषक/ वि-शेषक mn. an attribute , predicate W.

विशेषक/ वि-शेषक m. a partic. figure of speech (in which the difference of two objects otherwise said to be similar is dwelt upon ; See. विशेषो-क्ति) Kuval.

विशेषक/ वि-शेषक m. N. of a scholar Buddh.

विशेषक/ वि-शेषक m. of a country Nalac.

विशेषक/ वि-शेषक n. a series of three stanzas forming one grammatical sentence

विशेषक/ वि-शेषक n. (See. युग्मand कलापक) S3atr.

"https://sa.wiktionary.org/w/index.php?title=विशेषक&oldid=270975" इत्यस्माद् प्रतिप्राप्तम्