विशेषोक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषोक्तिः, स्त्री, (विशेषेणोक्तिः ।) अलङ्कार- भेदः । तल्लक्षणोदाहरणे यथा, -- “कार्य्याजनिर्व्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि ॥” इति चन्द्रालोकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषोक्ति¦ स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे

४०

५ पृ॰दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषोक्ति¦ f. (-क्तिः)
1. A figure of rhetoric, coupling cause with effect, so as to explain any peculiar manner or condition.
2. Panegyric, recapitulation of merits. E. विशेष sort, kind, and उक्ति saying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषोक्ति/ वि-शे f. " mention of difference " , N. of a figure of speech (in which the excellence of a thing is implied by comparing it to some highly prized object , yet mentioning the difference e.g. द्यूतंनाम पुरुषस्या-सिंहा-सनं राज्यम्, " truly gambling is a man's throneless kingdom " Mr2icch. ii , 6/7 ) Va1m. iv , 3 , 23 (See. Ka1vya7d. ii , 323 etc. )

विशेषोक्ति/ वि-शे m. enumeration of merits , panegyric W.

"https://sa.wiktionary.org/w/index.php?title=विशेषोक्ति&oldid=271216" इत्यस्माद् प्रतिप्राप्तम्