विश्रम्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रम्भः, पुं, (वि + श्रन्भ + घञ् ।) विश्वासः । इत्यमरः ॥ (यथा, भागवते । ३ । २३ । २ । “नित्यं पर्य्यचरत् प्रीत्या भवानीव भवं प्रभुम् । विश्रम्भेणात्मशौचेन गौरवेण दमेन च ॥”) केलिकलहः । प्रणयः । इति मेदिनी । भे, २० ॥ वधः । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रम्भ¦ पु॰ वि + श्रन्म--घञ्।

१ विश्वासे अमरः।

२ प्रणये

३ केलिकलहे मेदि॰

३ बधे च विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रम्भ¦ m. (-म्भः)
1. Trust, confidence.
2. Affection, affectionate inquiry.
3. Festive or sportive noise or tumult, amorous quarrel.
4. Rest, repose.
5. Killing. E. वि before श्रम्भ् to trust, aff. घञ्, and the initial optionally changed; also विस्रम्भ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रम्भः [viśrambhḥ], 1 Trust, confidence, familiar confidence, perfect intimacy or familiarity; विश्रम्भादुरसि निपत्य लब्ध- निद्राम् U.1.49; Māl.3.1.

A confidential matter, secret; विश्रम्भेष्वभ्यन्तरीकरणीया K.

Rest, relaxation.

An affectionate inquiry.

A love-quarrel, an amorous dispute.

Killing. -Comp. -आलापः, -कथा, -भाषणम् confidential or familiar conversation. -पात्रम्, -भूमिः, -स्थानम् an object of confidence, a confidant, trusty person. -प्रवण a. trustful; विश्रम्भप्रवूणः पुरा मम पिता नीतः कथाशेषताम् Mu.5.21. -भृत्यः confidential servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रम्भ/ वि-श्रम्भ m. ( ifc. f( आ). )slackening , loosening , relaxation (of the organs of utterance) , cessation RPra1t.

विश्रम्भ/ वि-श्रम्भ m. trust , confidence in( loc. gen. , or comp. )

विश्रम्भ/ वि-श्रम्भ m. absence of restraint , familiarity , intimacy MBh. Ka1v. etc. ( ibc. or 700910 भात्ind. , 700910.1 भेणind. " confidingly , confidentially " ; भंकृwith gen. , " to win the confidence of " ; कस्मैभं कथयामि, " in whom shall I trust? ")

विश्रम्भ/ वि-श्रम्भ m. a playful or amorous quarrel L.

विश्रम्भ/ वि-श्रम्भ m. killing(?) L.

"https://sa.wiktionary.org/w/index.php?title=विश्रम्भ&oldid=271422" इत्यस्माद् प्रतिप्राप्तम्