विश्राम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रामः, पुं, (वि + श्रम + घञ् ।) विरामः । इति भरतद्विरूपकोषः ॥ अस्य गुणाः । “विश्रामो बलकृत् स्वेदश्रमजित् स्वास्थ्यदः शुभः ॥” इति राजवल्लभः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्राम¦ m. (-मः)
1. Rest, repose.
2. Pause, stop, cessation.
3. Tranquility, composure. E. वि before श्रम् to be weary, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रामः [viśrāmḥ], 1 Cessation, stop.

Rest, repose; स्वमेव भवनं शौरिर्विश्रामार्थं जगाम ह Mb.5.147.2; विश्रामो हृदयस्य यत्र U.1.39.

Tranquillity, calm, composure.

Deep breathing (after exertion).

Resting-place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्राम/ वि-श्राम m. rest , repose , relaxation , calm , tranquillity MBh. Ka1v. etc.

विश्राम/ वि-श्राम m. deep breathing (after exertion) VarBr2S.

विश्राम/ वि-श्राम m. resting-place Hariv. BhP.

विश्राम/ वि-श्राम m. cessation , abatement R. S3ak. Uttarar.

विश्राम/ वि-श्राम m. a pause , caesura S3rutab.

विश्राम/ वि-श्राम m. a house Gal.

विश्राम/ वि-श्राम m. N. of various men Cat.

विश्राम/ वि-श्राम m. (with शुक्ल)N. of an author ib.

"https://sa.wiktionary.org/w/index.php?title=विश्राम&oldid=271549" इत्यस्माद् प्रतिप्राप्तम्