विश्राव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रावः, पुं, (विश्रवणमिति । वि + श्रु + “वौ क्षुश्रुवः ।” ३ । ३ । २५ । इति घञ् ।) अति- प्रसिद्धिः । इत्यमरः ॥ (ध्वनिः । यथा, भट्टिः । ७ । ३६ । “विक्षावैस्तोयविश्रावं तर्ज्जयन्तो महोदधेः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्राव पुं।

अतिख्यातिः

समानार्थक:विश्राव,प्रतिख्याति

3।2।28।2।1

विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम्. विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्राव¦ पु॰ वि + श्रु--घञ्।

१ प्रसिद्धौ अमरः

२ ख्यातौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्राव¦ m. (-वः)
1. Fame, celebrity.
2. Flowing, dropping. E. वि before श्रु to hear or drop, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रावः [viśrāvḥ], 1 Dropping, flowing forth (for विस्राव q. v.).

Celebrity, renown.

Noise; विक्षावैस्तोयविश्रावं तर्जयन्तो महोदधेः Bk.7.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्राव/ वि-श्राव m. (fr. 2. श्रु= स्रु; for 2. See. col. 2) flowing forth , dropping W.

विश्राव/ वि-श्राव m. (for 1. See. s.v. , col. 1) noise , sound Bhat2t2.

विश्राव/ वि-श्राव m. great fame or celebrity. L.

"https://sa.wiktionary.org/w/index.php?title=विश्राव&oldid=271571" इत्यस्माद् प्रतिप्राप्तम्