विश्रुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुतः, त्रि, (वि + श्रु + क्तः ।) ख्यातः । इत्य- मरः ॥ (यथा, कलाविलासे । २ । ५६ । “विद्वान् सुभगो मानी विश्रुतकर्म्मा कुलोन्नतः शूरः । वित्तेन भवति सर्व्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥”) ज्ञातः । संहृष्टः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुत वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।1।9।2।6

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुत¦ पु॰ वि + श्रु--क्त।

१ विख्याते अमरः।

२ विशेषेण श्रुते च[Page4925-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुत¦ mfn. (-तः-ता-तं)
1. Famous, celebrated, renowned.
2. Known.
3. Pleased, happy.
4. Dropped, flowing. E. वि before श्रुत heard.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुत [viśruta], p. p.

Well-known, renowned, celebrated.

Pleased, delighted, happy.

Flowing forth.

तम् Fame, celebrity; त्वमप्यदभ्रश्रुतविश्रुतं विभोः Bhāg.1.5.4.

Learning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुत/ वि-श्रुत mfn. (for 2. See. col. 2) flowed away , flowing forth W.

विश्रुत/ वि-श्रुत mfn. heard of far and wide , heard , noted , notorious , famous , celebrated RV. etc.

विश्रुत/ वि-श्रुत mfn. known as , passing for , named( nom. ) Hariv.

विश्रुत/ वि-श्रुत mfn. pleased , delighted , happy L.

विश्रुत/ वि-श्रुत m. N. of a man Das3.

विश्रुत/ वि-श्रुत m. of a son of वसु-देवBhP.

विश्रुत/ वि-श्रुत m. of भव-भूतिGal.

विश्रुत/ वि-श्रुत n. fame , celebrity BhP.

विश्रुत/ वि-श्रुत n. learning(See. comp. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(विश्रुति-ब्र्। प्।): a यामदेव. Br. II. १३. ९२. वा. ६२. १२.
(II)--one of the twenty अमिताभ gan2as. वा. १००. १७.
"https://sa.wiktionary.org/w/index.php?title=विश्रुत&oldid=437575" इत्यस्माद् प्रतिप्राप्तम्