विश्रुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुतिः, स्त्री, विख्यातिः । विपूर्व्वश्रुधातोः क्ति- प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, भागवते । ३ । २५ । २ । “विश्रुतौ श्रुतदेवस्य भूवि तृप्यन्ति मेऽसवः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुति¦ f. (-तिः)
1. Celebrity, fame, notoriety.
2. Oozing, flowing. E. वि before श्रु to hear, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुतिः [viśrutiḥ], f.

Fame, celebrity; एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् Mb.5.124.23; Bhāg 1.82.3.

Flowing, oozing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रुति/ वि-श्रुति f. oozing , flowing ib.

विश्रुति/ वि-श्रुति f. " flowing asunder " , ramification of a channel or road S3a1n3khS3r.

विश्रुति/ वि-श्रुति f. " flowing ( scil. with milk) " , N. of the cow VS. Pan5cavBr. ( Sch. " the celebrated one " ; See. 2. वि-श्रुति).

विश्रुति/ वि-श्रुति f. celebrity , fame , notoriety MBh. BhP. ( तिंगम्, to become famous or celebrated)

विश्रुति/ वि-श्रुति f. N. of a partic. स्रुतिSam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=विश्रुति&oldid=271610" इत्यस्माद् प्रतिप्राप्तम्