विश्लेषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्लेषण [viślēṣaṇa], a. Dissolving. -णम् Separation, dissolution.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्लेषण/ वि- mfn. dissolving Sus3r.

विश्लेषण/ वि- n. separation BhP.

विश्लेषण/ वि- n. dissolution Car.

"https://sa.wiktionary.org/w/index.php?title=विश्लेषण&oldid=504502" इत्यस्माद् प्रतिप्राप्तम्