सामग्री पर जाएँ

विश्वंकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वंकरः [viśvaṅkarḥ], The eye (n. according to some.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वंकर/ विश्व--ं-कर mfn. all-creating , making all W.

विश्वंकर/ विश्व--ं-कर m. the eye L.

"https://sa.wiktionary.org/w/index.php?title=विश्वंकर&oldid=271677" इत्यस्माद् प्रतिप्राप्तम्