विश्वंभर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वंभर [viśvambhara], a. All-sustaining.

रः The all-pervading being, the Supreme Spirit.

An epithet of Viṣṇu.

Of Indra.

Fire; विश्वंभरो वा विश्वंभरकुलाये तं न पश्यति Bṛi. Up.1.4.7. -रा The earth; विश्वंभरा भगवती भवतीमसूत U. 1.9; विश्वंभराप्यतिलघुर्नरनाथ तवान्तिके नियतम् K.P.1; ˚अधीश्वरः, ˚भुज् a king. -Comp. -कुलायः a fire-receptacle; Bṛi. Up.1.4.7.

"https://sa.wiktionary.org/w/index.php?title=विश्वंभर&oldid=271686" इत्यस्माद् प्रतिप्राप्तम्