विश्वकर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वकर्मन् पुं।

देवशिल्पिः

समानार्थक:त्वष्टृ,विश्वकर्मन्

3।3।109।1।2

क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः। आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥

स्वामी : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

विश्वकर्मन् पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

3।3।109।1।2

क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः। आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वकर्मन्/ विश्व--कर्मन् See. p. 994 , col. 2.

विश्वकर्मन्/ विश्व-कर्मन् n. (only ibc. )every action MaitrUp. Va1s.

विश्वकर्मन्/ विश्व-कर्मन् mfn. accomplishing or creating everything RV. AV. Br. MBh. Hariv.

विश्वकर्मन्/ विश्व-कर्मन् m. " all-doer , all-creator , all-maker " , N. of the divine creative architect or artist (said to be son of ब्रह्मा, and in the later mythology sometimes identified with त्वष्टृSee. , he is said to have revealed the स्थापत्यवेदSee. , or fourth उप-वेद, and to preside over all manual labours as well as the sixty-four mechanical arts [whence he is worshipped by कारुs or artisans] ; in the Vedic mythology , however , the office of Indian Vulcan is assigned to त्वष्टृas a distinct deity , विश्व-कर्मन्being rather identified with प्रजा-पति[ ब्रह्मा] himself as the creator of all things and architect of the universe ; in the hymns RV. x , 81 ; 82 he is represented as the universal Father and Generator , the one all-seeing God , who has on every side eyes , faces , arms , and feet ; in Nir. x , 26 and elsewhere in the ब्राह्मणs he is called a son of भुवन, and विश्व-कर्मन्भौवनis described as the author of the two hymns mentioned above ; in the MBh. and Hariv. he is a son of the वसुप्रभासand योग-सिद्धा; in the पुराणs a son of वास्तु, and the father of बर्हिष्मतीand संज्ञा; accord. to other authorities he is the husband of घृताची; moreover , a doubtful legend is told of his having offered up all beings , including himself , in sacrifice ; the रामा-यणrepresents him as having built the city of लङ्काfor the राक्षसs , and as having generated the ape नल, who made राम's bridge from the continent to the island ; the name विश्व-कर्मन्, meaning " doing all acts " , appears to be sometimes applicable as an epithet to any great divinity) RV. etc.

विश्वकर्मन्/ विश्व-कर्मन् m. N. of सूर्यor the Sun Va1s. Ma1rkP.

विश्वकर्मन्/ विश्व-कर्मन् m. of one of the seven principal rays of the sun (supposed to supply heat to the planet Mercury) VP.

विश्वकर्मन्/ विश्व-कर्मन् m. of the wind VS. xv , 16 ( Mahi1dh. )

विश्वकर्मन्/ विश्व-कर्मन् m. N. of a मुनिL.

विश्वकर्मन्/ विश्व-कर्मन् m. (also with शास्त्रिन्)N. of various authors Cat.

"https://sa.wiktionary.org/w/index.php?title=विश्वकर्मन्&oldid=271713" इत्यस्माद् प्रतिप्राप्तम्