विश्वपा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वपाः, पुं, (विश्वं पातीति । पा + विच् ।) विश्वपालनकर्त्ता । स तु परमेश्वरः । इति मुग्धबोधव्याकरणम् ॥ (यथा, हरिवंशे । २५१ अध्याये । “विश्वस्य पते घृताव्यसि अनन्तकर्म्मन् द्रुघण- वंशप्राग्वंश विश्वपास्त्वम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वपा¦ m. (-पाः)
1. The sun.
2. The moon.
3. Fire.
4. The protector of all. E. विश्व, and पा who nourishes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वपा/ विश्व--पा mfn. all-protecting Hariv.

विश्वपा/ विश्व--पा m. the sun W.

विश्वपा/ विश्व--पा m. the moon ib.

विश्वपा/ विश्व--पा m. fire ib.

"https://sa.wiktionary.org/w/index.php?title=विश्वपा&oldid=504506" इत्यस्माद् प्रतिप्राप्तम्