विश्वसनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वसनीय¦ f. (-या) Capable of inspiring confidence.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वसनीय [viśvasanīya], pot. p.

To be relied upon, trustworthy, reliable.

Capable of inspiring confidence; अहो दीप्ति- मतो$पि विश्वसनीयतास्य वपुषः Ś.2; M.3.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वसनीय/ वि-श्व mfn. to be trusted or relied on , reliable , trustworthy , credible Ka1v. Pan5cat. ( n. impers. with loc. , " it should be trusted or relied on ")

"https://sa.wiktionary.org/w/index.php?title=विश्वसनीय&oldid=504508" इत्यस्माद् प्रतिप्राप्तम्