विश्वस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वस् [viśvas], 2 P.

To confide in, trust, rely on, place confidence in (usually with loc.); पुंसि विश्वसिति कुत्र कुमारी N.5.11; न जानामि केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् K.233; Ku.5.15; (sometimes with gen. also).

To rest secure, be fearless or confident; विशश्वसे पक्षिगणैः समन्तात् Bk.2.25. -Caus. To cause to believe, inspire confidence in; ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् Bk.8.15; Pt.1.192.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वस्/ वि- P. -श्वसिति( ep. also -श्वसति, ते) , to draw breath freely , be free from fear or apprehension , be trustful or confident , trust or confide in , rely or depend on( acc. gen. , or loc. ) MBh. Ka1v. etc. : Caus. -श्वासयति, to cause to trust , inspire with confidence , console , comfort , encourage Ka1v. Katha1s. Pan5cat. etc. : Desid. of Caus. -शिश्वासयिषति, to wish to inspire confidence or to encourage Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=विश्वस्&oldid=272812" इत्यस्माद् प्रतिप्राप्तम्