विश्वस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वस्तः, त्रि, (वि + श्वस + क्तः ।) जातविश्वासः । इति मेदिनी । ते, १५५ ॥ यथा, -- “न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥” इति गारुडे ११४ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वस्त¦ त्रि॰ वि + श्वस--क्त।

१ जातविश्वामे।

२ विधवायांस्त्रियां स्त्री अमरः। वा इट्। विश्वशित त्रि॰ जातविश्वासे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वस्त¦ mfn. (-स्तः-स्ता-स्तं) Trusted, confided in, faithful. f. (-स्ता) A widow. E. वि implying kind or sort, or in the fem. form, privation, and श्वस् to live or breathe, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वस्त [viśvasta], p. p.

Believed in, trusted, relied on.

Confiding, relying on.

Fearless, confident.

Trustworthy, reliable. -स्ता A widow; सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः Śi.16.14 [here sense (3) also is intended].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वस्त/ वि-श्वस्त mfn. full of confidence , fearless , bold , unsuspecting MBh. Ka1v. etc.

विश्वस्त/ वि-श्वस्त mfn. trusted , confided in , faithful W.

"https://sa.wiktionary.org/w/index.php?title=विश्वस्त&oldid=272815" इत्यस्माद् प्रतिप्राप्तम्