विश्वानर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वानर¦ पु॰ अग्निजनके विभमेदे वैश्वानरशब्दे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वानरः [viśvānarḥ], An epithet of Savitṛi.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वानर/ विश्वा-नर mfn. ( विश्वा-)relating to or existing among or dear to all men (applied to सवितृ, इन्द्रetc. ) RV.

विश्वानर/ विश्वा-नर mfn. N. of a man , बिदा-दि

विश्वानर/ विश्वा-नर mfn. of the father of अग्निCat.

विश्वानर/ विश्वा-नर mfn. = वल्लभा-चार्यib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚVĀNARA : A King. For a time this King was miserable as he was childless. But by the blessing of Śiva, Viśvānara got a son named Gṛhapati by his wife Śucismitā. Gṛhapati was destined to have life only up to three years. But it is mentioned in Skanda Purāṇa that within this short period Gṛhapati learned the whole of Sāṅgaveda and obtained long life from Śiva.


_______________________________
*3rd word in right half of page 876 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विश्वानर&oldid=437632" इत्यस्माद् प्रतिप्राप्तम्