विश्वेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वेश्वरः, पुं, (विश्वस्य ईश्वरः ।) काशीस्थ- महादेवः । यथा, -- “सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रां व्यधात् स च । मनिकर्ण्यान्तु यः स्नातो यो विश्वशं निरैक्षत ॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका ॥” इति काशीखण्डम् ॥ (यथाच तन्त्रे । “मुखेन वाद्यं सलिलेन पाद्यं मूर्त्तिर्मृदा विल्वदलेन पूजा । फलं पुनस्तस्य भवेदनन्तं निःस्वस्य विश्वेश्वर एव देवः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वेश्वर¦ m. (-रः) S4IVA, under a form or appellation in which espe- cially he is worshipped at Benares, where a celebrated temple is appropriated to him in the character of lord or god of the uni- verse. E. विश्व the universe, and ईश्वर god; also similar compounds, as विश्वेश, विश्वनाथ, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वेश्वर/ विश्वे m. id. Up. MBh. Ka1v. etc.

विश्वेश्वर/ विश्वे m. N. of a form of शिव( esp. worshipped in Benares) RTL. 50 ; 437 etc.

विश्वेश्वर/ विश्वे m. of various authors and other persons Cat.

विश्वेश्वर/ विश्वे n. (prob.)N. of a place Cat.

विश्वेश्वर/ विश्वे n. the नक्षत्रउत्तराषाढाVarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--sacred to Goddess विश्वा. M. १३. २९.
(II)--the God enshrined at Benares. M. १८४. ६९.
(III)--a name of Hari. भा. II. 2. १४; Br. III. ४१. ४२.
"https://sa.wiktionary.org/w/index.php?title=विश्वेश्वर&oldid=437647" इत्यस्माद् प्रतिप्राप्तम्