विषक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Clinging or adhering to closely.
2. In contact with. E. वि before षञ्ज् to embrace, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषक्त [viṣakta], p. p.

Fixed firmly or closely.

Adhering or clinging closely to.

Hung or suspended on; विटप- विषक्तजलार्द्रवल्कलेषु Ś.1.32.

Caused, produced; विषक्त- स्तीव्रेण व्रणितहृदयेन व्यथयता U.4.3.

Occupied, engaged; विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् Mb.3.21.13.

Spread, extended over.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषक्त/ वि-षक्त mfn. hung to or on or upon , hung or suspended to , hanging or sticking on or in , firmly fixed or fastened or adhering to( loc. ) AV. etc.

विषक्त/ वि-षक्त mfn. turned or directed towards( loc. or comp. ) MBh. Ka1v. etc.

विषक्त/ वि-षक्त mfn. spread or extended over( loc. ) Ja1takam.

विषक्त/ वि-षक्त mfn. ( ifc. )dependent on Das3.

विषक्त/ वि-षक्त mfn. produced , implanted Uttarar.

विषक्त/ वि-षक्त mfn. stopped , interrupted (said of a cow that has ceased to give milk) RV. i , 117 , 20

"https://sa.wiktionary.org/w/index.php?title=विषक्त&oldid=273346" इत्यस्माद् प्रतिप्राप्तम्