विषण्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषण्णः, त्रि, (वि + षद + क्तः ।) विषादप्राप्तः । यथा, -- “इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् । विषण्णा भग्नसङ्कल्पा चिन्तामापुर्दुरत्ययाम् ॥” इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषण्ण¦ mfn. (-ण्णः-ण्णा-ण्णं) Dejected, desponding, spiritless, disinclined to exertion. E. वि before सद् to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषण्ण [viṣaṇṇa], p. p. Dejected, cast down, sad, sarrowful, spritless, despondent; हा तातेति क्रन्दितमाकर्ण्य विषण्णः R.9. 75. -Comp. -चेतस्, -भावः, -मनस् a. dejected in mind.-मुख, -वदन a. looking sad. -रूप a. in a sad mood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषण्ण/ वि-षण्ण mfn. dejected , sad , desponding , sorrowful , downcast , out of spirits or temper Ka1v. Katha1s. BhP.

"https://sa.wiktionary.org/w/index.php?title=विषण्ण&oldid=273432" इत्यस्माद् प्रतिप्राप्तम्