विषद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषद् [viṣad], 1 P. To sink down, be exhausted.

To be dispirited or cast down, be afflicted or sorrowful, despond, despair; विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् Gīt.4; बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः R.11.67;9.75; (तं) विषीदन्तमिदं वाक्यमुवाच मधुसूदनः Bg. 2.1; Bk.7.89.

To be afraid. -Caus.

To cause to despond or despair, discourage.

To make afflicted, pain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषद्/ वि-षद् ( सद्) P. -षीदति( impf. Class. व्य्-अषीदत्, Ved. व्य-षीदत्, or व्य्-असीदत्Pa1n2. 8-3 , 119 ; pf. वि-षसादib. 118 ; inf. -षत्तुम्or -षीदितुम्MBh. ) , to be exhausted or dejected , despond , despair MBh. Ka1v. etc. ; to sink down , be immersed in( loc. ) R. v , 95 , 15 (perhaps वि-षेदुःw.r. for नि-ष्): Caus. -षादयति, to cause to despond or despair , vex , grieve , afflict MBh. ; B. etc.

"https://sa.wiktionary.org/w/index.php?title=विषद्&oldid=273517" इत्यस्माद् प्रतिप्राप्तम्