विषम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमम्, त्रि, असमानम् । यथा, मनुः । “भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह । न तत्र भागं विषमं पिता दद्यात् कथञ्चन ॥” इति दायतत्त्वम् ॥ (सङ्कटः । यथा, गीतायाम् । २ । २ । “कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ॥” अनतिक्रमणीयः । यथा, साहित्यदर्पणे । १० । “का विषमा दैवगतिः किं दुर्ग्राह्यं जनः खलो लोके ॥”)

विषमम्, क्ली, पद्यस्य त्रिविधवृत्तान्तर्गतवृत्तविशेषः ॥ यथा, -- “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” इति छन्दोमञ्जर्य्यां प्रथमस्तवकः ॥ वर्गमूलोक्तोर्द्ध्वरेखा । यथा, -- “त्यक्त्वान्त्याद्बिषमात् कृतिं द्विगुणयेन्मूलं समे तद्धृते त्यक्त्वा लब्धकृतिन्तदाद्यविषमाल्लब्धं द्विनिघ्नं न्यसेत् । पङ्क्त्यां पङ्क्तिहृते समेऽन्यविषमात् त्यक्त्वाप्तवर्गं फलं पङ्क्त्यान्तद्द्विगुणं न्यसेदिति मुहुः पङ्क्तेर्दलं स्यात् पदम् ॥” इति लीलावती ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । “यद्वारब्धस्य वैकल्यं अनर्थस्य च सम्भवः । विरूपयोः सङ्घटना या च तद्विषमं मतम् ॥” उदाहरणम् । “क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”)

विषमः, पुं, अयुग्मराशिः । स तु मेषः मिथुनः सिंहः तुला धनुः कुम्भश्च । यथा, -- “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ तालविशेषः । यथा, सङ्गीतदामोदरे । “चतुर्व्विधः परिज्ञेयस्तालः कङ्कणनामकः । पूर्णः खण्डः समश्चैव विषमश्चैव कथ्यते ॥ लचतुष्कं गणौ पूर्णे खण्डे बिन्दुद्वयं गुरुः । यगणस्तु समे ज्ञेयस्तगणो विषमे भवेत् ॥” (जठराग्निविशेषः । यथा, -- “मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः । विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमि- त्तजान् ॥” इति वैद्यकरुग्विनिश्चये मन्दाग्न्यधिकारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम¦ त्रि॰ विगतो विरुद्धो वा समः।

१ असमे

२ अयुग्मे(वियोड)

३ उन्नतानते

४ दारुणे

५ सङ्कटे च
“भिन्नचिह्न-चतुष्पादं विषमं परिकीर्त्तितम्” इत्युक्ते

६ पद्यभेदे न॰।
“ओजोथ युग्मं विषमः समश्च” ज्यो॰ त॰ उक्ते

७ मेषमिथुना-द्यसमराशौ पु॰।

८ तालभेदे पु॰
“चतुर्विधः परिज्ञेयस्तालःकङ्कणनामकः। पूर्णः

१ खण्डः

२ सम

३ श्चैव विषम

४ श्चैवकथ्यते। नचतुष्कं गलौ पूर्णे

१ खण्डे

२ विन्दुद्वयं गुरुः। यगणस्तु समे ज्ञेयस्तमयट्गणो विषमे भवेत्” सङ्गीत॰। विषमादागतः विषमय, रूप्यप्, विषमरूप्य छ, विषमीयविषमादायते त्रि॰ सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम¦ mfn. (-मः-मा-मं)
1. Difficult, (of access,) rough, uneven.
2. Diffi- cult, &c., (of comprehending,) as a book.
3. Painful, difficult, troublesome. (in general.)
4. Odd, (in numbers.)
5. Unparalleled, unequalled.
6. Wicked, dishonest.
7. Fearful, frightful, awful.
8. Irregular, unequal.
9. Adverse, unpropitious. n. (-मं)
1. Difficulty, pain.
2. Unevenness, inequality.
3. Oddness, (in numeration.)
4. An inaccessible place, a thicket, a precipice.
5. (In rhetoric.) Description of unusual or incompatible cause and [Page676-a+ 60] effect. E. वि privative or contra-indicative, before सम even, smooth, equal, &c. and स after the इ of the prefix, changed to ष |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम [viṣama], a. [विगतो विरुद्धो वा समः]

Uneven, rough, rugged; पथिषु विषमेष्वप्यचलता Mu.3.3; व्यालाकीर्णाः सुविषमाः Pt.1.64; Me.19.

Irregular, unequal; तोषं ततान विषमग्रथितो$पि भागः Māl.9.44.

Odd, not even.

Difficult, hard to understand, mysterious; विषमो$पि विगाह्यते नयः Ki.2.3; विषमाः कर्मगतयः Pt.4.5.

Impassable, inaccessible; Ki.2.3; भ्रान्तं देशमनेकदुर्गविषमम् Bh.3.5.

Coarse, rough.

Oblique; ईषत्तिर्यग्वलन- विषमम् Māl.4.2.

Painful, troublesome; कान्ताविश्लेषदुःख- व्यतिकरविषमे यौवने विप्रयोगः Bh.3.16; H.4.3.

Very strong, vehement; व्यनक्त्यन्तस्तापं तदयमतिधीरो$पि विषमम् Māl.3.9.

Dangerous, fearful; सर्वंकषः कषति हा विषमः कृतान्तः Mv.5.56; Mk.8.1,27; Mu.1.18; 2.2.

Bad, adverse, unfavourable; येन च हसितं दशासु विषमासु Pt.4.16.

Odd, unusual, unparalleled.

Dishonest, artful.

Intermittent (as fever).

Wicked.

Different.

That which cannot be equally divided; अजाविकं सैकशफं न जातु विषमं भजेत् Ms.9.119.

Unsuitable, wrong; Suśr.

मः N. of Viṣṇu.

(In music) A kind of measure.

मम् Unevenness.

Oddness.

An inaccessible place, precipice, pit &c.

A difficult or dangerous position, difficulty, misfortune; सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि Bh.2.97; कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् Bg.2.2.

Rough or uneven ground.

N. of a figure of speech in which some unusual or incompatible relation between cause and effect is described; (said to be of four kinds; see K. P. Kārikās 126 and 127).

A kind of stanza or verse; भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम्. -मम् ind. Unequally, unevenly, unfairly, dangerously &c. -Comp. -अक्षः, -ईक्षणः, -नयनः, -नेत्रः, -लोचनः epithets of Śiva. -अन्नम् unusual or irregular food.-अवतारः descent on uneven ground, perhaps also 'undertaking or embarking in an adventure'; V.1.-आयुधः, -इषुः, -शरः epithets of the god of love; उन्मिमील विशदं विषमेषुः Śi.1.72.

कर्णः a quadrangle or tetragon with unequal diagonals.

the hypotenuse of a right-angled triangle. -कर्मन् (in maths.) the finding of two quantities when the difference of their squares is given and either the sum or the difference of the quantities (Colebrooke). -कालः an unfavourable season.-चक्रवालम् (in maths). an ellipse. -चतुरस्रः, -चतुर्भुजः an unequal quadrilateral figure; trapezium. -छदः the tree सप्तपर्ण q. v. -छाया the shadow of the gnomon at noon. -ज्वरः remittent fever; दोषो$ल्पो$हितसंभूतो ज्वरो- त्सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य करोति विषम़ज्वरम् ॥ -त्रिभुजः a scalene triangle. -पत्रः the Saptaparṇa tree; विषम- पत्रमहीरुहसंभवम् Rām. ch.4.68. -बाणः N. of the god of love; also विषमविशिखः, -शरः. -लक्ष्मी f. ill-luck. -विभागः unequal distribution (of property). -वृत्तम् a kind of metre with unequal Pādas. -शील a. cross-tempered, peevish, perverse. -स्थ a.

being in an inaccessible position.

being in difficulty or misfortune; विश्वामित्र- स्ततस्तां तु विषमस्तामनिन्दिताम् Mb.1.72.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम/ वि--षम See. s.v.

विषम/ वि-षम mf( आ)n. (fr. वि+ सम)uneven , rugged , rough MBh. Hariv. Ka1v. etc.

विषम/ वि-षम mf( आ)n. unequal , irregular , dissimilar , different , inconstant Br. S3a1n3khGr2. Mn. etc.

विषम/ वि-षम mf( आ)n. odd , not even (in numbers etc. ) Var. Ka1vya7d.

विषम/ वि-षम mf( आ)n. that which cannot be equally divided (as a living sheep among three or four persons) Mn. ix , 119

विषम/ वि-षम mf( आ)n. hard to traverse , difficult , inconvenient , painful , dangerous , adverse , vexatious , disagreeable , terrible , bad , wicked( ibc. " terribly " S3is3. ) Mn. MBh. etc.

विषम/ वि-षम mf( आ)n. hard to be understood Gol. Ka1v.

विषम/ वि-षम mf( आ)n. unsuitable , wrong Sus3r. Sarvad.

विषम/ वि-षम mf( आ)n. unfair , dishonest , partial Mn. MBh.

विषम/ वि-षम mf( आ)n. rough , coarse , rude , cross MW.

विषम/ वि-षम mf( आ)n. odd , unusual , unequalled W.

विषम/ वि-षम m. a kind of measure Sam2gi1t.

विषम/ वि-षम m. N. of विष्णुMW.

विषम/ वि-षम n. unevenness , uneven or rough ground or place( सम-विषमेषु, " on even and uneven ground " S3is3. ), bad road VS. TS. S3Br. etc.

विषम/ वि-षम n. oddness (of numbers) W.

विषम/ वि-षम n. a pit , precipice Mn. MBh. etc.

विषम/ वि-षम n. difficulty , distress , misfortune MBh. R. etc.

विषम/ वि-षम n. unevenness , inequality(701938 मेणind. " unequally ") Ka1s3.

विषम/ वि-षम n. (in rhet. )incongruity , incompatibility Ka1vya7d. Prata1p. Kuval.

विषम/ वि-षम n. pl. (with भरद्-वाजस्य) , N. of सामन्s SV. A1rshBr.

विषम/ वि-षम m. or n. (?) any four-sided figure with -ununequal -didiagonals MW.

विषम/ वि-षम m. the hypotenuse of a right-angled triangle ( esp. as formed between the gnomon of a dial and the extremities of the shadow) W.

"https://sa.wiktionary.org/w/index.php?title=विषम&oldid=504516" इत्यस्माद् प्रतिप्राप्तम्