विषमस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमस्थः, त्रि, (विषमे तिष्ठतीति । स्था + कः ।) असमानस्थितः । इति केचित् ॥ उपप्लव- देशस्थः । यथा नारदः । “अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थाश्च नासेध्या न चैतान्नाह्वयेन्नृपः ॥” विषमस्थाः उपप्लवदेशस्थाः । इति व्यवहार- तत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमस्थ¦ mfn. (-स्थः-स्था-स्थं)
1. Standing unevenly.
2. Inaccessible, safely posted.
3. Being in difficulty, &c. E. विषम uneven, स्थ who stays.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमस्थ/ वि-षम---स्थ mf( आ)n. standing unevenly W.

विषमस्थ/ वि-षम---स्थ mfn. being in an inaccessible position ib.

विषमस्थ/ वि-षम---स्थ mfn. standing on a precipice , -ststanding in a dangerous place Pan5cat.

विषमस्थ/ वि-षम---स्थ mfn. being in difficulty or misfortune MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=विषमस्थ&oldid=273808" इत्यस्माद् प्रतिप्राप्तम्