विषमाक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमाक्षः, पुं, (विषमं अयुग्मं अक्षि यस्य । त्रिनयनत्वादस्य तथात्वम् ।) शिवः । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमाक्ष¦ m. (-क्षः) S4IVA. E. विषम odd, अक्षि the eye, aff. टच्; having a third eye, or one in his forehead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमाक्ष/ वि-ष m. " three-eyed " , N. of शिवS3ivag.

"https://sa.wiktionary.org/w/index.php?title=विषमाक्ष&oldid=273814" इत्यस्माद् प्रतिप्राप्तम्