विषयक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयक¦ mfn. (-कः-का-कं) Relating to, concerning, (any object.) E. विषय and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयकः [viṣayakḥ], a.

Relating to an object.

(At the end of comp.) Having for an object, treating of, relating to, as in दानविषयको ग्रन्थः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयक mfn. ( ifc. )= विषय, having anything for an object or subject , relating to , concerning(702095 -त्वn. ) Siddh. Nya1yas. Ni1lak.

"https://sa.wiktionary.org/w/index.php?title=विषयक&oldid=273900" इत्यस्माद् प्रतिप्राप्तम्