विषयिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयी, [न्] त्रि, (विषयोऽस्त्यस्येति । इनिः ।) विषयासक्तः । इति मेदिनी । ने, २११ ॥

विषयी, [न्] पुं, (विषयोऽस्यास्तीति । इनिः ।) नृपतिः । कामदेवः । वैषयिकः । इति मेदिनी । ने, २११ ॥ ध्वनिः । इत्यजयपालः ॥ आरोप्य- माणः । यथा, -- “विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात् साध्यवसा- निका ॥” विषयिणा आरोप्यमाणेन अन्तःकृते निगीर्णे- ऽन्यस्मिन् आरोपविषये सति सा स्यात् साध्य- वसानिका । इति काव्यप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयिन्¦ न॰ विषयोऽस्त्यस्य इनि।

१ ज्ञाने
“विषयी यस्यतस्यैव” भाषा॰

२ इन्द्रिये च।

३ विषयासक्ते त्रि॰ मेदि॰।

४ राज्ञि

५ कामदेवे पु॰ मेदि॰। विषयिणो भावः तल्। विषयिता ज्ञाननिष्ठे विषयनिरूपिते पदार्थभेदे स्वरूप-सम्बन्धभेदे च स्त्री। सा च त्रिविधा विशेष्यनिरूपिताविशेष्यिता, विशेषणनिरूपिता प्रकारिता, संसर्गनिरूपितासंसर्गिता इति गदाधरादयः। गदाधरमते विषयितैवप्रतिबन्धकतावच्छेदिका। जगदीशमते विषयतैवेति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयिन्¦ mfn. (-यी-यिणी-यि)
1. Attached to objects of sense, carnal, sen- sual.
2. Conversant with or interested in worldly occupations or enjoyments. n. (-यि) An organ of sense. m. (-यी)
1. A king.
2. The deity KA4MA.
3. A sensualist.
4. A materialist, one who denies the existence of any thing which is not an object of sense.
5. A man of business. E. विषय an organ of sense, aff. इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयिन् [viṣayin], a. Sensual, carnal. -m.

A man of the world, worlding.

A king.

A god of love.

A sensualist, voluptuary; विषयिणः कस्यापदो$स्तं गताः Pt.1.146; Ś.5.

(Rhet.) The object of a comparison. -n.

An organ of sense.

Knowledge (ज्ञान).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयिन् mfn. relating or attached to worldly objects , sensual , carnal Ya1jn5. Ka1v. etc.

विषयिन् m. a sensualist , materialist , voluptuary(= वैषयिकor कामिन्) L.

विषयिन् m. a prince , king L.

विषयिन् m. a subject of( gen. ) Pan5car.

विषयिन् m. (in phil. ) the subject , the " Ego " MBh. S3am2k. (702105 -त्वn. )

विषयिन् m. the god of love L.

विषयिन् m. (in rhetor.) the object of a comparison(See. under विषय)

विषयिन् n. an organ of sense L.

"https://sa.wiktionary.org/w/index.php?title=विषयिन्&oldid=504521" इत्यस्माद् प्रतिप्राप्तम्