विषाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणम्, क्ली, कुष्ठौषधम् । पशुशृङ्गम् । (यथा, साहित्यदर्पणे । १० । “क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने । वितरसि तुरगं महिषविषाणे विदधच्चेतो भोगविताने ॥”) हस्तिदन्तः । इति मेदिनी । ने, ७७ ॥ (यथा, शिशुपालवधे । १ । ६० । “न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥”) कोलदन्तः । इति हेमचन्द्रः ॥ (विशेषेण मद- दातरि, त्रि । यथा, ऋग्वेदे । ५ । ४४ । ११ । “विषाणं परिपानमन्ति ते ।” “विषाणं विशेषेण मदस्य दातारम् ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाण वि।

पशुशृङ्गः

समानार्थक:विषाण

3।3।56।1।1

अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः। प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे॥

पदार्थ-विभागः : समूहः

विषाण वि।

इभदन्तः

समानार्थक:विषाण

3।3।56।1।1

अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः। प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाण¦ न॰ विष--बा॰ कानच्।

१ पशुशृङ्गे

२ हस्तिदन्ते

३ कुष्ठौषधे मेदि॰।

४ वराहदन्ते हेमच॰

५ क्षोरकाकोल्याम्

६ अजशृङ्ग्यां स्त्री मेदि॰ गौरा॰ ङीष्। सा च

७ वृश्चि-कालौ स्त्री राजनि॰।

८ तिन्तिड्यां स्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाण¦ Subst. mfn. (-णः-णी-णं)
1. The horn of an animal.
2. The tusks of an elephant.
3. The tusk or fang of the boar. f. (-णी)
1. A plant, the fruit of which is compared to the horn of a ram, &c. com- monly Me4sa Sringi
4.
2. A medicinal root: see क्षीरकाकोली। n. (-णं) [Page677-a+ 60] A sort of Costus, (C. speciosus.) E. वि before अस् to be, चानश् aff.; the initial of the radical rejected, and स changed to ष; otherwise, वि before षण् to serve, aff. घञ्; or विष वा-कानच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणः [viṣāṇḥ] णम् [ṇam] णी [ṇī], णम् णी [विष्-बा˚ कानच्]

A horn; साहित्यसंगीतकलाविहीनः साक्षात् पशुः पृच्छविषाणहीनः Bh.2.12; कदाचिदपि पर्यटञ् शशविषाणमासादयेत् 2.5.

The tusk of an elephant or boar; केचिद्भिन्ना विषाणाग्रैः Mb.6.94.35; तप्तानामुपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः Ki.7. 13; Śi.1.6; Bhāg.1.43.15.

A horn (wind instrument).

The claws (of a crab).

A peak, top.

The nipple, (tip of the breast).

The chief or best of the kind.

A sword or kinfe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाण n. (for 2. See. under वि-षो, fr. which 1. may perhaps also come ; in older language also f( आ). and accord. to g. अर्धर्-चा-दि, also m. ; ifc. आor ई)a horn , the horn of any animal AV. etc. (See. खरी-, शश-व्)

विषाण n. a horn (wind-instrument) BhP.

विषाण n. the tusk (of an elephant or of a boar or of गणे-श) MBh. Hariv. etc.

विषाण n. the claws (of a crab) Pan5cat.

विषाण n. a peak , top , point , summit Shad2vBr. VarBr2S.

विषाण n. the horn-like tuft on शिव's head MBh.

विषाण n. the tip of the breast , nipple BhP.

विषाण n. the chief or best of a class or kind(See. -भूत; धी-व्= " acuteness of intellect , sagacity ") MBh. VarBr2S.

विषाण n. a sword or knife R. ( v.l. कृपाण)

विषाण/ वि-षाण n. (for 1. See. p. 997 , col. 3) discharging (a fluid) RV. v , 44 , 11.

"https://sa.wiktionary.org/w/index.php?title=विषाण&oldid=504522" इत्यस्माद् प्रतिप्राप्तम्