विषादिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषादिन्¦ mfn. (-दी-दिनी-दि) Dejected, disconsolate. E. विषाद, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषादिन् [viṣādin], a. Dejected, dismayed, sad, disconsolate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषादिन्/ विषा mfn. (for 2. See. under वि-षद्, col. 3) swallowing -ppoison Vcar.

विषादिन्/ वि-षादिन् mfn. (for 1. See. col. 1) dejected , dismayed , disconsolate , sad Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=विषादिन्&oldid=274351" इत्यस्माद् प्रतिप्राप्तम्