विषुवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत्, क्ली, विषुवम् । इत्यमरः ॥ (यथा, महा- भारते । ३ । १९९ । १२१ । “भवति सहस्रगुणं दिनस्य राहो- र्व्विषुवति चाक्षयमश्नुते फलम् ॥” व्यापकः । यथा, ऋग्वेदे । १ । ८४ । १० । “स्वादोरित्थाविषूवतो मध्वः पिबन्ति गौर्य्यः ॥” “विषुवत इत्थमनेन प्रकारेण सर्व्वेषु यज्ञेषु व्याप्तियुक्तस्य *** विषॢ व्याप्तौ अस्मा- दौणादिकः कुप्रत्ययः । ततो मतुप् ह्रस्वनुड्- भ्यांमतुबिति मतुप उदात्तत्वम् । अन्येषामपि दृश्यत इति संहितायां दीर्घः व्यत्ययेन मतोर्व्व- त्वम् ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत् नपुं।

समरात्रिन्दिवकालः

समानार्थक:विषुवत्,विषुवं

1।4।14।1।1

समरात्रिन्दिवे काले विषुवद्विषुवं च तत्. पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा। नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे। मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत्¦ न॰ विषु साम्यं दिवानिशोरत्रास्ति मतुप् मस्य वः। विषुवशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत्¦ n. (-वत्) The equinoctial point. E. विषु equally, (long, the day and night,) and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत् [viṣuvat], m.

The equinox.

The central day in a sacrificial session. -Comp. -दिनम्, -दिवसः the equinoctial day. -वलयम्, -वृत्तम् equator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत्/ विषु--वत् See. below.

विषुवत् mfn. having or sharing both sides equally , being in the middle , middlemost , central RV. AitBr. TS.

विषुवत् m. the central day in a सत्त्रor sacrificial session AV. Br. S3rS.

विषुवत् m. a partic. एका-हPan5cavBr.

विषुवत् m. top , summit , vertex AV.

विषुवत् m. n. equinoctial point or equinox Ya1jn5. MBh. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIṢUVAT : The time, when night and day are equal, is called Viṣuvat. (Viṣṇu Purāṇa, Aṁśa 2, Chapter 8).


_______________________________
*4th word in left half of page 869 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत् न.
मध्य बिन्दु (विषुवति द्वितीयं निधनम् उपयन्ति), भा.श्रौ.सू. 8.19; गवामयन अर्थात् वार्षिक-यज्ञ-मध्यस्थित सोम-दिवस। जिस साम का गायन होता है वह ‘एकविंशस्तोम’ कहलाता है।

"https://sa.wiktionary.org/w/index.php?title=विषुवत्&oldid=480284" इत्यस्माद् प्रतिप्राप्तम्