विष्कम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्कम्भः, पुं, सप्तविंशतियोगान्तर्गतप्रथमयोगः । शुभकर्म्मणि तस्य पञ्च दण्डास्त्याज्याः । यथा, -- “त्यजादौ पञ्च विष्कम्भे सप्त शूले च नाडिकाः । गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः । वैधृतिव्यतिपातौ च समस्तौ परिवर्ज्जयेत् ॥” इति सत्कृत्यमुक्तावली ॥ * ॥ तत्र जातफलम् । “विष्कम्भयोगो यदि जन्मकाले कार्य्ये स्वतन्त्रो मनुजस्तदानीम् । सुहृत्कलत्रात्मजसौख्यमुग्रं गृहस्य निर्म्माणविधौ समर्थः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ विस्तारः । (यथा, बृहत्संहितायाम् । ५३ । २४ । “उच्छ्रायोऽङ्गुलतुल्यो द्वारस्यार्द्धेण विष्कम्भः ॥”) प्रतिबन्धः । रूपकाङ्गप्रभेदः । योगिनां बन्ध- भेदः । इति मेदिनी । भे, १९ ॥ वृक्षः । इत्य- जयः ॥ अर्गला । इति भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्कम्भ¦ पु॰ वि + स्कन्भ--अच्। सूर्य्यचन्दयोगजातयोग-मध्ये प्रथमे

१ योगे ज्यो॰ त॰

२ विस्तारे

३ प्रतिबन्धे

४ रूप-कनाटकाङ्गमेदे
“अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रयेशकौ। चूलिका{??}वतारोऽथ{??}दङ्गमुखमित्यपि। वृत्तवर्त्ति{??}-[Page4934-b+ 38] माणानां कथांशानां निदर्शकः। संक्षिप्तार्थस्तु विष्कम्भआदावङ्कस्य दर्शितः। मध्येन मध्यमाभ्यां वा पात्राभ्यांसम्प्रयोजितः। शुद्धः स्यात् स तु सङ्कीर्णो नीचमध्यम-कल्पितः” सा॰ द॰।

५ योगिनां बन्धभेदे मेदि॰

६ वृक्षेअजयः

७ अवष्टम्भके अमरः।

८ कीलकादौ च भरतः।

९ पर्वतभेदे विपुलशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्कम्भ¦ m. (-म्भः)
1. The first of the twenty-seven astronomical periods, called Yo4ga4s or Yo4ga star of the first lunar mansion.
2. Obstacle, hindrance, impediment, resistance.
3. Spreading, extension.
4. Act, doing any thing.
5. A posture of the devotees called Yogi4s.
6. One of the performers at a dramatic entertainment, either an actor who in the intervals of the scenes explains to the audience the progress of the story, or one or two of the personages of the drama, who do the same in a soliloquy or dialogue.
7. A tree.
8. The bolt or bar of a door.
9. A post, the roof-tree of a house.
10. The diameter of a circle. E. वि before ष्कभि to stop or hinder, aff. घञ्; or वि + स्कन्भ्-अच्; also with कन् added, विष्कम्भक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्कम्भः [viṣkambhḥ], 1 Obstacle, hindrance, impediment.

The bolt or bar of a door.

The supporting beam of a house

A post, pillar.

A tree.

(In dramas) An interlude between the acts of a drama and performed by one or more characters, middling or inferior, who connect the story of the drama and the subdivisions of the plot by briefly explaining to the audience what has occurred in the intervals of the acts or what is likely to happen later on: S. D. thus defines it: वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आतावङ्कस्य दर्शितः ॥ मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्र- योजितः । शुद्धः स्यात् स तु संकीर्णो नीचमध्यमकल्पितः ॥ 38.

The diameter of a circle.

A particular posture practised by Yogins.

Extension, length; तद्द्विगुणविष्कम्भं खाताद् वप्रं कारयेत् Kau. A.1.3; एषामन्तरविष्कम्भो योजनानि सहस्रशः Mb.6.6.6.

The first of the twenty-seven astronomical periods (योग).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्कम्भ/ वि-ष्कम्भ m. a prop , support La1t2y. Sus3r.

विष्कम्भ/ वि-ष्कम्भ m. the bolt or bar of a door Ragh. Sch.

विष्कम्भ/ वि-ष्कम्भ m. the supporting beam or pillar of a house W.

विष्कम्भ/ वि-ष्कम्भ m. a post (round which the string of a churning-stick is wound) L.

विष्कम्भ/ वि-ष्कम्भ m. width , extension MBh. VarBr2S. Ma1rkP.

विष्कम्भ/ वि-ष्कम्भ m. the diameter of a circle A1ryabh.

विष्कम्भ/ वि-ष्कम्भ m. a mountain-range(= -पर्वत) Ma1rkP.

विष्कम्भ/ वि-ष्कम्भ m. an obstacle , impediment L.

विष्कम्भ/ वि-ष्कम्भ m. the first of the twenty-seven astronomical periods called योगs or the leading star of the first lunar mansion Col.

विष्कम्भ/ वि-ष्कम्भ m. (in dram. ) an interlude or introductory scene (coming between the acts [ अङ्कयोर् मध्य-वर्ती] and performed by an inferior actor or actors [ नीच-पात्र-प्रयोजितः] , who explains to the audience the progress of the plot , and inform them of what is supposed to have happened in the intervals of the acts See. प्रवेशक) Bhar. Das3ar. etc.

विष्कम्भ/ वि-ष्कम्भ m. a partic. योग-posture L.

विष्कम्भ/ वि-ष्कम्भ m. a tree L.

विष्कम्भ/ वि-ष्कम्भ m. action , doing anything W.

विष्कम्भ/ वि-ष्कम्भ m. = प्रतिबिम्बL.

विष्कम्भ/ वि-ष्कम्भ m. N. of a divine being reckoned among the विश्वेदेवाःHariv. ( v.l. विस्कुम्भु, निकुम्ब, and विष्टर)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of विश्वेशा. M. १७१. ५०.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्कम्भ पु.
एक वृत्त का व्यास, मा.श्रौ.सू. 1०.3.2.13; (जुए, शकट) का आलम्ब (टेक), 2.3.4.19, बौ.शु.सू. 1.23।

"https://sa.wiktionary.org/w/index.php?title=विष्कम्भ&oldid=504525" इत्यस्माद् प्रतिप्राप्तम्