विष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्टः त्रि, प्रविष्टः । विशधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Entered, penetrated, pervaded. f. (-ष्टा) Fæces. E. विष् to pervade, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ट mfn. (for 2. See. under विष्)entered into , contained in( acc. or loc. ) S3Br. BhP.

विष्ट mfn. filled or accompanied with( instr. ) TS.

विष्ट mfn. (for 1. See. p. 989 , col. 2) only in परि-and सं-व्See.

विष्ट 1. 2. विष्ट. See. under विश्and1. विष्.

"https://sa.wiktionary.org/w/index.php?title=विष्ट&oldid=274719" इत्यस्माद् प्रतिप्राप्तम्